संस्कृत शब्दरूप - अपव्यय (Samskrit Shabdroop - अपव्यय)
अपव्यय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अपव्ययः | अपव्ययौ | अपव्ययाः |
द्वितीया (to) | अपव्ययम् | अपव्ययौ | अपव्ययान् |
तृतीया (by/with/through) | अपव्ययेन | अपव्ययाभ्याम् | अपव्ययैः |
चतुर्थी (to/for) | अपव्ययाय | अपव्ययाभ्याम् | अपव्ययेभ्यः |
पञ्चमी (from) | अपव्ययात् / अपव्ययाद् | अपव्ययाभ्याम् | अपव्ययेभ्यः |
षष्ठी (of/'s) | अपव्ययस्य | अपव्यययोः | अपव्ययानाम् |
सप्तमी (in/on/at/among) | अपव्यये | अपव्यययोः | अपव्ययेषु |
सम्बोधनम् (O!) | हे अपव्यय ! | हे अपव्ययौ ! | हे अपव्ययाः ! |