Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपव्यय (Samskrit Shabdroop - अपव्यय)

अपव्यय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपव्ययःअपव्ययौअपव्ययाः
द्वितीया (to)अपव्ययम्अपव्ययौअपव्ययान्
तृतीया (by/with/through)अपव्ययेनअपव्ययाभ्याम्अपव्ययैः
चतुर्थी (to/for)अपव्ययायअपव्ययाभ्याम्अपव्ययेभ्यः
पञ्चमी (from)अपव्ययात् / अपव्ययाद्अपव्ययाभ्याम्अपव्ययेभ्यः
षष्ठी (of/'s)अपव्ययस्यअपव्यययोःअपव्ययानाम्
सप्तमी (in/on/at/among)अपव्ययेअपव्यययोःअपव्ययेषु
सम्बोधनम् (O!)हे अपव्यय !हे अपव्ययौ !हे अपव्ययाः !