#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपस्मार (Samskrit Shabdroop - अपस्मार)

अपस्मार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपस्मारः

अपस्मारौ

अपस्माराः

द्वितीया

अपस्मारम्

अपस्मारौ

अपस्मारान्

तृतीया

अपस्मारेण

अपस्माराभ्याम्

अपस्मारैः

चतुर्थी

अपस्माराय

अपस्माराभ्याम्

अपस्मारेभ्यः

पञ्चमी

अपस्मारात् / अपस्माराद्

अपस्माराभ्याम्

अपस्मारेभ्यः

षष्ठी

अपस्मारस्य

अपस्मारयोः

अपस्माराणाम्

सप्तमी

अपस्मारे

अपस्मारयोः

अपस्मारेषु

सम्बोधनम्

हे अपस्मार !

हे अपस्मारौ !

हे अपस्माराः !