Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपर्याप्त (Samskrit Shabdroop - अपर्याप्त)

अपर्याप्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपर्याप्तःअपर्याप्तौअपर्याप्ताः
द्वितीया (to)अपर्याप्तम्अपर्याप्तौअपर्याप्तान्
तृतीया (by/with/through)अपर्याप्तेनअपर्याप्ताभ्याम्अपर्याप्तैः
चतुर्थी (to/for)अपर्याप्तायअपर्याप्ताभ्याम्अपर्याप्तेभ्यः
पञ्चमी (from)अपर्याप्तात् / अपर्याप्ताद्अपर्याप्ताभ्याम्अपर्याप्तेभ्यः
षष्ठी (of/'s)अपर्याप्तस्यअपर्याप्तयोःअपर्याप्तानाम्
सप्तमी (in/on/at/among)अपर्याप्तेअपर्याप्तयोःअपर्याप्तेषु
सम्बोधनम् (O!)हे अपर्याप्त !हे अपर्याप्तौ !हे अपर्याप्ताः !