#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपहृत (Samskrit Shabdroop - अपहृत)

अपहृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपहृतः

अपहृतौ

अपहृताः

द्वितीया

अपहृतम्

अपहृतौ

अपहृतान्

तृतीया

अपहृतेन

अपहृताभ्याम्

अपहृतैः

चतुर्थी

अपहृताय

अपहृताभ्याम्

अपहृतेभ्यः

पञ्चमी

अपहृतात् / अपहृताद्

अपहृताभ्याम्

अपहृतेभ्यः

षष्ठी

अपहृतस्य

अपहृतयोः

अपहृतानाम्

सप्तमी

अपहृते

अपहृतयोः

अपहृतेषु

सम्बोधनम्

हे अपहृत !

हे अपहृतौ !

हे अपहृताः !