Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपहृत (Samskrit Shabdroop - अपहृत)

अपहृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपहृतःअपहृतौअपहृताः
द्वितीया (to)अपहृतम्अपहृतौअपहृतान्
तृतीया (by/with/through)अपहृतेनअपहृताभ्याम्अपहृतैः
चतुर्थी (to/for)अपहृतायअपहृताभ्याम्अपहृतेभ्यः
पञ्चमी (from)अपहृतात् / अपहृताद्अपहृताभ्याम्अपहृतेभ्यः
षष्ठी (of/'s)अपहृतस्यअपहृतयोःअपहृतानाम्
सप्तमी (in/on/at/among)अपहृतेअपहृतयोःअपहृतेषु
सम्बोधनम् (O!)हे अपहृत !हे अपहृतौ !हे अपहृताः !