Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधर (Samskrit Shabdroop - अधर)

अधर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधरःअधरौअधरे / अधराः
द्वितीया (to)अधरम्अधरौअधरान्
तृतीया (by/with/through)अधरेणअधराभ्याम्अधरैः
चतुर्थी (to/for)अधरायअधराभ्याम्अधरेभ्यः
पञ्चमी (from)अधरात् / अधराद्अधराभ्याम्अधरेभ्यः
षष्ठी (of/'s)अधरस्यअधरयोःअधराणाम्
सप्तमी (in/on/at/among)अधरस्मिन् / अधरेअधरयोःअधरेषु
सम्बोधनम् (O!)हे अधर !हे अधरौ !हे अधरे ! / हे अधराः !