संस्कृत शब्दरूप - अधर (Samskrit Shabdroop - अधर)

अधर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधरः

अधरौ

अधरे / अधराः

द्वितीया

अधरम्

अधरौ

अधरान्

तृतीया

अधरेण

अधराभ्याम्

अधरैः

चतुर्थी

अधराय

अधराभ्याम्

अधरेभ्यः

पञ्चमी

अधरात् / अधराद्

अधराभ्याम्

अधरेभ्यः

षष्ठी

अधरस्य

अधरयोः

अधराणाम्

सप्तमी

अधरस्मिन् / अधरे

अधरयोः

अधरेषु

सम्बोधनम्

हे अधर !

हे अधरौ !

हे अधरे ! / हे अधराः !