#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपांनप्त्रीय (Samskrit Shabdroop - अपांनप्त्रीय)

अपांनप्त्रीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपांनप्त्रीयः

अपांनप्त्रीयौ

अपांनप्त्रीयाः

द्वितीया

अपांनप्त्रीयम्

अपांनप्त्रीयौ

अपांनप्त्रीयान्

तृतीया

अपांनप्त्रीयेण

अपांनप्त्रीयाभ्याम्

अपांनप्त्रीयैः

चतुर्थी

अपांनप्त्रीयाय

अपांनप्त्रीयाभ्याम्

अपांनप्त्रीयेभ्यः

पञ्चमी

अपांनप्त्रीयात् / अपांनप्त्रीयाद्

अपांनप्त्रीयाभ्याम्

अपांनप्त्रीयेभ्यः

षष्ठी

अपांनप्त्रीयस्य

अपांनप्त्रीययोः

अपांनप्त्रीयाणाम्

सप्तमी

अपांनप्त्रीये

अपांनप्त्रीययोः

अपांनप्त्रीयेषु

सम्बोधनम्

हे अपांनप्त्रीय !

हे अपांनप्त्रीयौ !

हे अपांनप्त्रीयाः !