Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपांनप्त्रीय (Samskrit Shabdroop - अपांनप्त्रीय)

अपांनप्त्रीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपांनप्त्रीयःअपांनप्त्रीयौअपांनप्त्रीयाः
द्वितीया (to)अपांनप्त्रीयम्अपांनप्त्रीयौअपांनप्त्रीयान्
तृतीया (by/with/through)अपांनप्त्रीयेणअपांनप्त्रीयाभ्याम्अपांनप्त्रीयैः
चतुर्थी (to/for)अपांनप्त्रीयायअपांनप्त्रीयाभ्याम्अपांनप्त्रीयेभ्यः
पञ्चमी (from)अपांनप्त्रीयात् / अपांनप्त्रीयाद्अपांनप्त्रीयाभ्याम्अपांनप्त्रीयेभ्यः
षष्ठी (of/'s)अपांनप्त्रीयस्यअपांनप्त्रीययोःअपांनप्त्रीयाणाम्
सप्तमी (in/on/at/among)अपांनप्त्रीयेअपांनप्त्रीययोःअपांनप्त्रीयेषु
सम्बोधनम् (O!)हे अपांनप्त्रीय !हे अपांनप्त्रीयौ !हे अपांनप्त्रीयाः !