#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपदेश (Samskrit Shabdroop - अपदेश)

अपदेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपदेशः

अपदेशौ

अपदेशाः

द्वितीया

अपदेशम्

अपदेशौ

अपदेशान्

तृतीया

अपदेशेन

अपदेशाभ्याम्

अपदेशैः

चतुर्थी

अपदेशाय

अपदेशाभ्याम्

अपदेशेभ्यः

पञ्चमी

अपदेशात् / अपदेशाद्

अपदेशाभ्याम्

अपदेशेभ्यः

षष्ठी

अपदेशस्य

अपदेशयोः

अपदेशानाम्

सप्तमी

अपदेशे

अपदेशयोः

अपदेशेषु

सम्बोधनम्

हे अपदेश !

हे अपदेशौ !

हे अपदेशाः !