#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपभ्रंश (Samskrit Shabdroop - अपभ्रंश)

अपभ्रंश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपभ्रंशः

अपभ्रंशौ

अपभ्रंशाः

द्वितीया

अपभ्रंशम्

अपभ्रंशौ

अपभ्रंशान्

तृतीया

अपभ्रंशेन

अपभ्रंशाभ्याम्

अपभ्रंशैः

चतुर्थी

अपभ्रंशाय

अपभ्रंशाभ्याम्

अपभ्रंशेभ्यः

पञ्चमी

अपभ्रंशात् / अपभ्रंशाद्

अपभ्रंशाभ्याम्

अपभ्रंशेभ्यः

षष्ठी

अपभ्रंशस्य

अपभ्रंशयोः

अपभ्रंशानाम्

सप्तमी

अपभ्रंशे

अपभ्रंशयोः

अपभ्रंशेषु

सम्बोधनम्

हे अपभ्रंश !

हे अपभ्रंशौ !

हे अपभ्रंशाः !