संस्कृत शब्दरूप - अपभ्रंश (Samskrit Shabdroop - अपभ्रंश)
अपभ्रंश
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अपभ्रंशः | अपभ्रंशौ | अपभ्रंशाः |
द्वितीया (to) | अपभ्रंशम् | अपभ्रंशौ | अपभ्रंशान् |
तृतीया (by/with/through) | अपभ्रंशेन | अपभ्रंशाभ्याम् | अपभ्रंशैः |
चतुर्थी (to/for) | अपभ्रंशाय | अपभ्रंशाभ्याम् | अपभ्रंशेभ्यः |
पञ्चमी (from) | अपभ्रंशात् / अपभ्रंशाद् | अपभ्रंशाभ्याम् | अपभ्रंशेभ्यः |
षष्ठी (of/'s) | अपभ्रंशस्य | अपभ्रंशयोः | अपभ्रंशानाम् |
सप्तमी (in/on/at/among) | अपभ्रंशे | अपभ्रंशयोः | अपभ्रंशेषु |
सम्बोधनम् (O!) | हे अपभ्रंश ! | हे अपभ्रंशौ ! | हे अपभ्रंशाः ! |