Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपथ्य (Samskrit Shabdroop - अपथ्य)

अपथ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपथ्यःअपथ्यौअपथ्याः
द्वितीया (to)अपथ्यम्अपथ्यौअपथ्यान्
तृतीया (by/with/through)अपथ्येनअपथ्याभ्याम्अपथ्यैः
चतुर्थी (to/for)अपथ्यायअपथ्याभ्याम्अपथ्येभ्यः
पञ्चमी (from)अपथ्यात् / अपथ्याद्अपथ्याभ्याम्अपथ्येभ्यः
षष्ठी (of/'s)अपथ्यस्यअपथ्ययोःअपथ्यानाम्
सप्तमी (in/on/at/among)अपथ्येअपथ्ययोःअपथ्येषु
सम्बोधनम् (O!)हे अपथ्य !हे अपथ्यौ !हे अपथ्याः !