#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपथ्य (Samskrit Shabdroop - अपथ्य)

अपथ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपथ्यः

अपथ्यौ

अपथ्याः

द्वितीया

अपथ्यम्

अपथ्यौ

अपथ्यान्

तृतीया

अपथ्येन

अपथ्याभ्याम्

अपथ्यैः

चतुर्थी

अपथ्याय

अपथ्याभ्याम्

अपथ्येभ्यः

पञ्चमी

अपथ्यात् / अपथ्याद्

अपथ्याभ्याम्

अपथ्येभ्यः

षष्ठी

अपथ्यस्य

अपथ्ययोः

अपथ्यानाम्

सप्तमी

अपथ्ये

अपथ्ययोः

अपथ्येषु

सम्बोधनम्

हे अपथ्य !

हे अपथ्यौ !

हे अपथ्याः !