#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपान (Samskrit Shabdroop - अपान)

अपान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपानः

अपानौ

अपानाः

द्वितीया

अपानम्

अपानौ

अपानान्

तृतीया

अपानेन

अपानाभ्याम्

अपानैः

चतुर्थी

अपानाय

अपानाभ्याम्

अपानेभ्यः

पञ्चमी

अपानात् / अपानाद्

अपानाभ्याम्

अपानेभ्यः

षष्ठी

अपानस्य

अपानयोः

अपानानाम्

सप्तमी

अपाने

अपानयोः

अपानेषु

सम्बोधनम्

हे अपान !

हे अपानौ !

हे अपानाः !