Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपान (Samskrit Shabdroop - अपान)

अपान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपानःअपानौअपानाः
द्वितीया (to)अपानम्अपानौअपानान्
तृतीया (by/with/through)अपानेनअपानाभ्याम्अपानैः
चतुर्थी (to/for)अपानायअपानाभ्याम्अपानेभ्यः
पञ्चमी (from)अपानात् / अपानाद्अपानाभ्याम्अपानेभ्यः
षष्ठी (of/'s)अपानस्यअपानयोःअपानानाम्
सप्तमी (in/on/at/among)अपानेअपानयोःअपानेषु
सम्बोधनम् (O!)हे अपान !हे अपानौ !हे अपानाः !