संस्कृत शब्दरूप - अपाच्य (Samskrit Shabdroop - अपाच्य)
अपाच्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अपाच्यः | अपाच्यौ | अपाच्याः |
द्वितीया (to) | अपाच्यम् | अपाच्यौ | अपाच्यान् |
तृतीया (by/with/through) | अपाच्येन | अपाच्याभ्याम् | अपाच्यैः |
चतुर्थी (to/for) | अपाच्याय | अपाच्याभ्याम् | अपाच्येभ्यः |
पञ्चमी (from) | अपाच्यात् / अपाच्याद् | अपाच्याभ्याम् | अपाच्येभ्यः |
षष्ठी (of/'s) | अपाच्यस्य | अपाच्ययोः | अपाच्यानाम् |
सप्तमी (in/on/at/among) | अपाच्ये | अपाच्ययोः | अपाच्येषु |
सम्बोधनम् (O!) | हे अपाच्य ! | हे अपाच्यौ ! | हे अपाच्याः ! |