Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपाच्य (Samskrit Shabdroop - अपाच्य)

अपाच्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपाच्यःअपाच्यौअपाच्याः
द्वितीया (to)अपाच्यम्अपाच्यौअपाच्यान्
तृतीया (by/with/through)अपाच्येनअपाच्याभ्याम्अपाच्यैः
चतुर्थी (to/for)अपाच्यायअपाच्याभ्याम्अपाच्येभ्यः
पञ्चमी (from)अपाच्यात् / अपाच्याद्अपाच्याभ्याम्अपाच्येभ्यः
षष्ठी (of/'s)अपाच्यस्यअपाच्ययोःअपाच्यानाम्
सप्तमी (in/on/at/among)अपाच्येअपाच्ययोःअपाच्येषु
सम्बोधनम् (O!)हे अपाच्य !हे अपाच्यौ !हे अपाच्याः !