#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपाच्य (Samskrit Shabdroop - अपाच्य)

अपाच्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपाच्यः

अपाच्यौ

अपाच्याः

द्वितीया

अपाच्यम्

अपाच्यौ

अपाच्यान्

तृतीया

अपाच्येन

अपाच्याभ्याम्

अपाच्यैः

चतुर्थी

अपाच्याय

अपाच्याभ्याम्

अपाच्येभ्यः

पञ्चमी

अपाच्यात् / अपाच्याद्

अपाच्याभ्याम्

अपाच्येभ्यः

षष्ठी

अपाच्यस्य

अपाच्ययोः

अपाच्यानाम्

सप्तमी

अपाच्ये

अपाच्ययोः

अपाच्येषु

सम्बोधनम्

हे अपाच्य !

हे अपाच्यौ !

हे अपाच्याः !