Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षर (Samskrit Shabdroop - अक्षर)

अक्षर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षरःअक्षरौअक्षराः
द्वितीया (to)अक्षरम्अक्षरौअक्षरान्
तृतीया (by/with/through)अक्षरेणअक्षराभ्याम्अक्षरैः
चतुर्थी (to/for)अक्षरायअक्षराभ्याम्अक्षरेभ्यः
पञ्चमी (from)अक्षरात् / अक्षराद्अक्षराभ्याम्अक्षरेभ्यः
षष्ठी (of/'s)अक्षरस्यअक्षरयोःअक्षराणाम्
सप्तमी (in/on/at/among)अक्षरेअक्षरयोःअक्षरेषु
सम्बोधनम् (O!)हे अक्षर !हे अक्षरौ !हे अक्षराः !