संस्कृत शब्दरूप - अक्षर (Samskrit Shabdroop - अक्षर)

अक्षर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अक्षरः

अक्षरौ

अक्षराः

द्वितीया

अक्षरम्

अक्षरौ

अक्षरान्

तृतीया

अक्षरेण

अक्षराभ्याम्

अक्षरैः

चतुर्थी

अक्षराय

अक्षराभ्याम्

अक्षरेभ्यः

पञ्चमी

अक्षरात् / अक्षराद्

अक्षराभ्याम्

अक्षरेभ्यः

षष्ठी

अक्षरस्य

अक्षरयोः

अक्षराणाम्

सप्तमी

अक्षरे

अक्षरयोः

अक्षरेषु

सम्बोधनम्

हे अक्षर !

हे अक्षरौ !

हे अक्षराः !