#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अण्ड (Samskrit Shabdroop - अण्ड)

अण्ड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अण्डः

अण्डौ

अण्डाः

द्वितीया

अण्डम्

अण्डौ

अण्डान्

तृतीया

अण्डेन

अण्डाभ्याम्

अण्डैः

चतुर्थी

अण्डाय

अण्डाभ्याम्

अण्डेभ्यः

पञ्चमी

अण्डात् / अण्डाद्

अण्डाभ्याम्

अण्डेभ्यः

षष्ठी

अण्डस्य

अण्डयोः

अण्डानाम्

सप्तमी

अण्डे

अण्डयोः

अण्डेषु

सम्बोधनम्

हे अण्ड!

हे अण्डौ!

हे अण्डाः!