Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण्ड (Samskrit Shabdroop - अण्ड)

अण्ड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअण्डःअण्डौअण्डाः
द्वितीया (to)अण्डम्अण्डौअण्डान्
तृतीया (by/with/through)अण्डेनअण्डाभ्याम्अण्डैः
चतुर्थी (to/for)अण्डायअण्डाभ्याम्अण्डेभ्यः
पञ्चमी (from)अण्डात् / अण्डाद्अण्डाभ्याम्अण्डेभ्यः
षष्ठी (of/'s)अण्डस्यअण्डयोःअण्डानाम्
सप्तमी (in/on/at/among)अण्डेअण्डयोःअण्डेषु
सम्बोधनम् (O!)हे अण्ड!हे अण्डौ!हे अण्डाः!