Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्वित (Samskrit Shabdroop - अन्वित)

अन्वित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्वितःअन्वितौअन्विताः
द्वितीया (to)अन्वितम्अन्वितौअन्वितान्
तृतीया (by/with/through)अन्वितेनअन्विताभ्याम्अन्वितैः
चतुर्थी (to/for)अन्वितायअन्विताभ्याम्अन्वितेभ्यः
पञ्चमी (from)अन्वितात् / अन्विताद्अन्विताभ्याम्अन्वितेभ्यः
षष्ठी (of/'s)अन्वितस्यअन्वितयोःअन्वितानाम्
सप्तमी (in/on/at/among)अन्वितेअन्वितयोःअन्वितेषु
सम्बोधनम् (O!)हे अन्वित !हे अन्वितौ !हे अन्विताः !