#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्वित (Samskrit Shabdroop - अन्वित)

अन्वित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्वितः

अन्वितौ

अन्विताः

द्वितीया

अन्वितम्

अन्वितौ

अन्वितान्

तृतीया

अन्वितेन

अन्विताभ्याम्

अन्वितैः

चतुर्थी

अन्विताय

अन्विताभ्याम्

अन्वितेभ्यः

पञ्चमी

अन्वितात् / अन्विताद्

अन्विताभ्याम्

अन्वितेभ्यः

षष्ठी

अन्वितस्य

अन्वितयोः

अन्वितानाम्

सप्तमी

अन्विते

अन्वितयोः

अन्वितेषु

सम्बोधनम्

हे अन्वित !

हे अन्वितौ !

हे अन्विताः !