Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्वेष (Samskrit Shabdroop - अन्वेष)

अन्वेष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्वेषःअन्वेषौअन्वेषाः
द्वितीया (to)अन्वेषम्अन्वेषौअन्वेषान्
तृतीया (by/with/through)अन्वेषेणअन्वेषाभ्याम्अन्वेषैः
चतुर्थी (to/for)अन्वेषायअन्वेषाभ्याम्अन्वेषेभ्यः
पञ्चमी (from)अन्वेषात् / अन्वेषाद्अन्वेषाभ्याम्अन्वेषेभ्यः
षष्ठी (of/'s)अन्वेषस्यअन्वेषयोःअन्वेषाणाम्
सप्तमी (in/on/at/among)अन्वेषेअन्वेषयोःअन्वेषेषु
सम्बोधनम् (O!)हे अन्वेष !हे अन्वेषौ !हे अन्वेषाः !