#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्वेष (Samskrit Shabdroop - अन्वेष)

अन्वेष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्वेषः

अन्वेषौ

अन्वेषाः

द्वितीया

अन्वेषम्

अन्वेषौ

अन्वेषान्

तृतीया

अन्वेषेण

अन्वेषाभ्याम्

अन्वेषैः

चतुर्थी

अन्वेषाय

अन्वेषाभ्याम्

अन्वेषेभ्यः

पञ्चमी

अन्वेषात् / अन्वेषाद्

अन्वेषाभ्याम्

अन्वेषेभ्यः

षष्ठी

अन्वेषस्य

अन्वेषयोः

अन्वेषाणाम्

सप्तमी

अन्वेषे

अन्वेषयोः

अन्वेषेषु

सम्बोधनम्

हे अन्वेष !

हे अन्वेषौ !

हे अन्वेषाः !