संस्कृत शब्दरूप - अन्वेष (Samskrit Shabdroop - अन्वेष)
अन्वेष
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्वेषः | अन्वेषौ | अन्वेषाः |
द्वितीया (to) | अन्वेषम् | अन्वेषौ | अन्वेषान् |
तृतीया (by/with/through) | अन्वेषेण | अन्वेषाभ्याम् | अन्वेषैः |
चतुर्थी (to/for) | अन्वेषाय | अन्वेषाभ्याम् | अन्वेषेभ्यः |
पञ्चमी (from) | अन्वेषात् / अन्वेषाद् | अन्वेषाभ्याम् | अन्वेषेभ्यः |
षष्ठी (of/'s) | अन्वेषस्य | अन्वेषयोः | अन्वेषाणाम् |
सप्तमी (in/on/at/among) | अन्वेषे | अन्वेषयोः | अन्वेषेषु |
सम्बोधनम् (O!) | हे अन्वेष ! | हे अन्वेषौ ! | हे अन्वेषाः ! |