संस्कृत शब्दरूप - अन्वारोहणीय (Samskrit Shabdroop - अन्वारोहणीय)
अन्वारोहणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्वारोहणीयः | अन्वारोहणीयौ | अन्वारोहणीयाः |
द्वितीया (to) | अन्वारोहणीयम् | अन्वारोहणीयौ | अन्वारोहणीयान् |
तृतीया (by/with/through) | अन्वारोहणीयेन | अन्वारोहणीयाभ्याम् | अन्वारोहणीयैः |
चतुर्थी (to/for) | अन्वारोहणीयाय | अन्वारोहणीयाभ्याम् | अन्वारोहणीयेभ्यः |
पञ्चमी (from) | अन्वारोहणीयात् / अन्वारोहणीयाद् | अन्वारोहणीयाभ्याम् | अन्वारोहणीयेभ्यः |
षष्ठी (of/'s) | अन्वारोहणीयस्य | अन्वारोहणीययोः | अन्वारोहणीयानाम् |
सप्तमी (in/on/at/among) | अन्वारोहणीये | अन्वारोहणीययोः | अन्वारोहणीयेषु |
सम्बोधनम् (O!) | हे अन्वारोहणीय ! | हे अन्वारोहणीयौ ! | हे अन्वारोहणीयाः ! |