Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्वारोहणीय (Samskrit Shabdroop - अन्वारोहणीय)

अन्वारोहणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्वारोहणीयःअन्वारोहणीयौअन्वारोहणीयाः
द्वितीया (to)अन्वारोहणीयम्अन्वारोहणीयौअन्वारोहणीयान्
तृतीया (by/with/through)अन्वारोहणीयेनअन्वारोहणीयाभ्याम्अन्वारोहणीयैः
चतुर्थी (to/for)अन्वारोहणीयायअन्वारोहणीयाभ्याम्अन्वारोहणीयेभ्यः
पञ्चमी (from)अन्वारोहणीयात् / अन्वारोहणीयाद्अन्वारोहणीयाभ्याम्अन्वारोहणीयेभ्यः
षष्ठी (of/'s)अन्वारोहणीयस्यअन्वारोहणीययोःअन्वारोहणीयानाम्
सप्तमी (in/on/at/among)अन्वारोहणीयेअन्वारोहणीययोःअन्वारोहणीयेषु
सम्बोधनम् (O!)हे अन्वारोहणीय !हे अन्वारोहणीयौ !हे अन्वारोहणीयाः !