Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्स (Samskrit Shabdroop - अन्स)

अन्स

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सःअन्सौअन्साः
द्वितीया (to)अन्सम्अन्सौअन्सान्
तृतीया (by/with/through)अन्सेनअन्साभ्याम्अन्सैः
चतुर्थी (to/for)अन्सायअन्साभ्याम्अन्सेभ्यः
पञ्चमी (from)अन्सात् / अन्साद्अन्साभ्याम्अन्सेभ्यः
षष्ठी (of/'s)अन्सस्यअन्सयोःअन्सानाम्
सप्तमी (in/on/at/among)अन्सेअन्सयोःअन्सेषु
सम्बोधनम् (O!)हे अन्स !हे अन्सौ !हे अन्साः !