#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुवचनीय (Samskrit Shabdroop - अनुवचनीय)

अनुवचनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुवचनीयः

अनुवचनीयौ

अनुवचनीयाः

द्वितीया

अनुवचनीयम्

अनुवचनीयौ

अनुवचनीयान्

तृतीया

अनुवचनीयेन

अनुवचनीयाभ्याम्

अनुवचनीयैः

चतुर्थी

अनुवचनीयाय

अनुवचनीयाभ्याम्

अनुवचनीयेभ्यः

पञ्चमी

अनुवचनीयात् / अनुवचनीयाद्

अनुवचनीयाभ्याम्

अनुवचनीयेभ्यः

षष्ठी

अनुवचनीयस्य

अनुवचनीययोः

अनुवचनीयानाम्

सप्तमी

अनुवचनीये

अनुवचनीययोः

अनुवचनीयेषु

सम्बोधनम्

हे अनुवचनीय!

हे अनुवचनीयौ!

हे अनुवचनीयाः!