संस्कृत शब्दरूप - अनुवचनीय (Samskrit Shabdroop - अनुवचनीय)
अनुवचनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुवचनीयः | अनुवचनीयौ | अनुवचनीयाः |
द्वितीया (to) | अनुवचनीयम् | अनुवचनीयौ | अनुवचनीयान् |
तृतीया (by/with/through) | अनुवचनीयेन | अनुवचनीयाभ्याम् | अनुवचनीयैः |
चतुर्थी (to/for) | अनुवचनीयाय | अनुवचनीयाभ्याम् | अनुवचनीयेभ्यः |
पञ्चमी (from) | अनुवचनीयात् / अनुवचनीयाद् | अनुवचनीयाभ्याम् | अनुवचनीयेभ्यः |
षष्ठी (of/'s) | अनुवचनीयस्य | अनुवचनीययोः | अनुवचनीयानाम् |
सप्तमी (in/on/at/among) | अनुवचनीये | अनुवचनीययोः | अनुवचनीयेषु |
सम्बोधनम् (O!) | हे अनुवचनीय! | हे अनुवचनीयौ! | हे अनुवचनीयाः! |