Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुवचनीय (Samskrit Shabdroop - अनुवचनीय)

अनुवचनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुवचनीयःअनुवचनीयौअनुवचनीयाः
द्वितीया (to)अनुवचनीयम्अनुवचनीयौअनुवचनीयान्
तृतीया (by/with/through)अनुवचनीयेनअनुवचनीयाभ्याम्अनुवचनीयैः
चतुर्थी (to/for)अनुवचनीयायअनुवचनीयाभ्याम्अनुवचनीयेभ्यः
पञ्चमी (from)अनुवचनीयात् / अनुवचनीयाद्अनुवचनीयाभ्याम्अनुवचनीयेभ्यः
षष्ठी (of/'s)अनुवचनीयस्यअनुवचनीययोःअनुवचनीयानाम्
सप्तमी (in/on/at/among)अनुवचनीयेअनुवचनीययोःअनुवचनीयेषु
सम्बोधनम् (O!)हे अनुवचनीय!हे अनुवचनीयौ!हे अनुवचनीयाः!