#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुवाक (Samskrit Shabdroop - अनुवाक)

अनुवाक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुवाकः

अनुवाकौ

अनुवाकाः

द्वितीया

अनुवाकम्

अनुवाकौ

अनुवाकान्

तृतीया

अनुवाकेन

अनुवाकाभ्याम्

अनुवाकैः

चतुर्थी

अनुवाकाय

अनुवाकाभ्याम्

अनुवाकेभ्यः

पञ्चमी

अनुवाकात् / अनुवाकाद्

अनुवाकाभ्याम्

अनुवाकेभ्यः

षष्ठी

अनुवाकस्य

अनुवाकयोः

अनुवाकानाम्

सप्तमी

अनुवाके

अनुवाकयोः

अनुवाकेषु

सम्बोधनम्

हे अनुवाक!

हे अनुवाकौ!

हे अनुवाकाः!