Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुवाक (Samskrit Shabdroop - अनुवाक)

अनुवाक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुवाकःअनुवाकौअनुवाकाः
द्वितीया (to)अनुवाकम्अनुवाकौअनुवाकान्
तृतीया (by/with/through)अनुवाकेनअनुवाकाभ्याम्अनुवाकैः
चतुर्थी (to/for)अनुवाकायअनुवाकाभ्याम्अनुवाकेभ्यः
पञ्चमी (from)अनुवाकात् / अनुवाकाद्अनुवाकाभ्याम्अनुवाकेभ्यः
षष्ठी (of/'s)अनुवाकस्यअनुवाकयोःअनुवाकानाम्
सप्तमी (in/on/at/among)अनुवाकेअनुवाकयोःअनुवाकेषु
सम्बोधनम् (O!)हे अनुवाक!हे अनुवाकौ!हे अनुवाकाः!