#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुलोम (Samskrit Shabdroop - अनुलोम)

अनुलोम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुलोमः

अनुलोमौ

अनुलोमाः

द्वितीया

अनुलोमम्

अनुलोमौ

अनुलोमान्

तृतीया

अनुलोमेन

अनुलोमाभ्याम्

अनुलोमैः

चतुर्थी

अनुलोमाय

अनुलोमाभ्याम्

अनुलोमेभ्यः

पञ्चमी

अनुलोमात् / अनुलोमाद्

अनुलोमाभ्याम्

अनुलोमेभ्यः

षष्ठी

अनुलोमस्य

अनुलोमयोः

अनुलोमानाम्

सप्तमी

अनुलोमे

अनुलोमयोः

अनुलोमेषु

सम्बोधनम्

हे अनुलोम!

हे अनुलोमौ!

हे अनुलोमाः!