#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुवाचनीय (Samskrit Shabdroop - अनुवाचनीय)

अनुवाचनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुवाचनीयः

अनुवाचनीयौ

अनुवाचनीयाः

द्वितीया

अनुवाचनीयम्

अनुवाचनीयौ

अनुवाचनीयान्

तृतीया

अनुवाचनीयेन

अनुवाचनीयाभ्याम्

अनुवाचनीयैः

चतुर्थी

अनुवाचनीयाय

अनुवाचनीयाभ्याम्

अनुवाचनीयेभ्यः

पञ्चमी

अनुवाचनीयात् / अनुवाचनीयाद्

अनुवाचनीयाभ्याम्

अनुवाचनीयेभ्यः

षष्ठी

अनुवाचनीयस्य

अनुवाचनीययोः

अनुवाचनीयानाम्

सप्तमी

अनुवाचनीये

अनुवाचनीययोः

अनुवाचनीयेषु

सम्बोधनम्

हे अनुवाचनीय!

हे अनुवाचनीयौ!

हे अनुवाचनीयाः!