#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुष्ठेय (Samskrit Shabdroop - अनुष्ठेय)

अनुष्ठेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुष्ठेयः

अनुष्ठेयौ

अनुष्ठेयाः

द्वितीया

अनुष्ठेयम्

अनुष्ठेयौ

अनुष्ठेयान्

तृतीया

अनुष्ठेयेन

अनुष्ठेयाभ्याम्

अनुष्ठेयैः

चतुर्थी

अनुष्ठेयाय

अनुष्ठेयाभ्याम्

अनुष्ठेयेभ्यः

पञ्चमी

अनुष्ठेयात् / अनुष्ठेयाद्

अनुष्ठेयाभ्याम्

अनुष्ठेयेभ्यः

षष्ठी

अनुष्ठेयस्य

अनुष्ठेययोः

अनुष्ठेयानाम्

सप्तमी

अनुष्ठेये

अनुष्ठेययोः

अनुष्ठेयेषु

सम्बोधनम्

हे अनुष्ठेय!

हे अनुष्ठेयौ!

हे अनुष्ठेयाः!