Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुष्ठेय (Samskrit Shabdroop - अनुष्ठेय)

अनुष्ठेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुष्ठेयःअनुष्ठेयौअनुष्ठेयाः
द्वितीया (to)अनुष्ठेयम्अनुष्ठेयौअनुष्ठेयान्
तृतीया (by/with/through)अनुष्ठेयेनअनुष्ठेयाभ्याम्अनुष्ठेयैः
चतुर्थी (to/for)अनुष्ठेयायअनुष्ठेयाभ्याम्अनुष्ठेयेभ्यः
पञ्चमी (from)अनुष्ठेयात् / अनुष्ठेयाद्अनुष्ठेयाभ्याम्अनुष्ठेयेभ्यः
षष्ठी (of/'s)अनुष्ठेयस्यअनुष्ठेययोःअनुष्ठेयानाम्
सप्तमी (in/on/at/among)अनुष्ठेयेअनुष्ठेययोःअनुष्ठेयेषु
सम्बोधनम् (O!)हे अनुष्ठेय!हे अनुष्ठेयौ!हे अनुष्ठेयाः!