संस्कृत शब्दरूप - अनुष्ठेय (Samskrit Shabdroop - अनुष्ठेय)
अनुष्ठेय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुष्ठेयः | अनुष्ठेयौ | अनुष्ठेयाः |
द्वितीया (to) | अनुष्ठेयम् | अनुष्ठेयौ | अनुष्ठेयान् |
तृतीया (by/with/through) | अनुष्ठेयेन | अनुष्ठेयाभ्याम् | अनुष्ठेयैः |
चतुर्थी (to/for) | अनुष्ठेयाय | अनुष्ठेयाभ्याम् | अनुष्ठेयेभ्यः |
पञ्चमी (from) | अनुष्ठेयात् / अनुष्ठेयाद् | अनुष्ठेयाभ्याम् | अनुष्ठेयेभ्यः |
षष्ठी (of/'s) | अनुष्ठेयस्य | अनुष्ठेययोः | अनुष्ठेयानाम् |
सप्तमी (in/on/at/among) | अनुष्ठेये | अनुष्ठेययोः | अनुष्ठेयेषु |
सम्बोधनम् (O!) | हे अनुष्ठेय! | हे अनुष्ठेयौ! | हे अनुष्ठेयाः! |