#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुषूक (Samskrit Shabdroop - अनुषूक)

अनुषूक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुषूकः

अनुषूकौ

अनुषूकाः

द्वितीया

अनुषूकम्

अनुषूकौ

अनुषूकान्

तृतीया

अनुषूकेण

अनुषूकाभ्याम्

अनुषूकैः

चतुर्थी

अनुषूकाय

अनुषूकाभ्याम्

अनुषूकेभ्यः

पञ्चमी

अनुषूकात् / अनुषूकाद्

अनुषूकाभ्याम्

अनुषूकेभ्यः

षष्ठी

अनुषूकस्य

अनुषूकयोः

अनुषूकाणाम्

सप्तमी

अनुषूके

अनुषूकयोः

अनुषूकेषु

सम्बोधनम्

हे अनुषूक!

हे अनुषूकौ!

हे अनुषूकाः!