Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुसार (Samskrit Shabdroop - अनुसार)

अनुसार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुसारःअनुसारौअनुसाराः
द्वितीया (to)अनुसारम्अनुसारौअनुसारान्
तृतीया (by/with/through)अनुसारेणअनुसाराभ्याम्अनुसारैः
चतुर्थी (to/for)अनुसारायअनुसाराभ्याम्अनुसारेभ्यः
पञ्चमी (from)अनुसारात् / अनुसाराद्अनुसाराभ्याम्अनुसारेभ्यः
षष्ठी (of/'s)अनुसारस्यअनुसारयोःअनुसाराणाम्
सप्तमी (in/on/at/among)अनुसारेअनुसारयोःअनुसारेषु
सम्बोधनम् (O!)हे अनुसार!हे अनुसारौ!हे अनुसाराः!