Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुषङ्ग (Samskrit Shabdroop - अनुषङ्ग)

अनुषङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुषङ्गःअनुषङ्गौअनुषङ्गाः
द्वितीया (to)अनुषङ्गम्अनुषङ्गौअनुषङ्गान्
तृतीया (by/with/through)अनुषङ्गेणअनुषङ्गाभ्याम्अनुषङ्गैः
चतुर्थी (to/for)अनुषङ्गायअनुषङ्गाभ्याम्अनुषङ्गेभ्यः
पञ्चमी (from)अनुषङ्गात् / अनुषङ्गाद्अनुषङ्गाभ्याम्अनुषङ्गेभ्यः
षष्ठी (of/'s)अनुषङ्गस्यअनुषङ्गयोःअनुषङ्गाणाम्
सप्तमी (in/on/at/among)अनुषङ्गेअनुषङ्गयोःअनुषङ्गेषु
सम्बोधनम् (O!)हे अनुषङ्ग!हे अनुषङ्गौ!हे अनुषङ्गाः!