#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुषङ्ग (Samskrit Shabdroop - अनुषङ्ग)

अनुषङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुषङ्गः

अनुषङ्गौ

अनुषङ्गाः

द्वितीया

अनुषङ्गम्

अनुषङ्गौ

अनुषङ्गान्

तृतीया

अनुषङ्गेण

अनुषङ्गाभ्याम्

अनुषङ्गैः

चतुर्थी

अनुषङ्गाय

अनुषङ्गाभ्याम्

अनुषङ्गेभ्यः

पञ्चमी

अनुषङ्गात् / अनुषङ्गाद्

अनुषङ्गाभ्याम्

अनुषङ्गेभ्यः

षष्ठी

अनुषङ्गस्य

अनुषङ्गयोः

अनुषङ्गाणाम्

सप्तमी

अनुषङ्गे

अनुषङ्गयोः

अनुषङ्गेषु

सम्बोधनम्

हे अनुषङ्ग!

हे अनुषङ्गौ!

हे अनुषङ्गाः!