संस्कृत शब्दरूप - अनुवासनीय (Samskrit Shabdroop - अनुवासनीय)
अनुवासनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुवासनीयः | अनुवासनीयौ | अनुवासनीयाः |
द्वितीया (to) | अनुवासनीयम् | अनुवासनीयौ | अनुवासनीयान् |
तृतीया (by/with/through) | अनुवासनीयेन | अनुवासनीयाभ्याम् | अनुवासनीयैः |
चतुर्थी (to/for) | अनुवासनीयाय | अनुवासनीयाभ्याम् | अनुवासनीयेभ्यः |
पञ्चमी (from) | अनुवासनीयात् / अनुवासनीयाद् | अनुवासनीयाभ्याम् | अनुवासनीयेभ्यः |
षष्ठी (of/'s) | अनुवासनीयस्य | अनुवासनीययोः | अनुवासनीयानाम् |
सप्तमी (in/on/at/among) | अनुवासनीये | अनुवासनीययोः | अनुवासनीयेषु |
सम्बोधनम् (O!) | हे अनुवासनीय! | हे अनुवासनीयौ! | हे अनुवासनीयाः! |