Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुवासनीय (Samskrit Shabdroop - अनुवासनीय)

अनुवासनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुवासनीयःअनुवासनीयौअनुवासनीयाः
द्वितीया (to)अनुवासनीयम्अनुवासनीयौअनुवासनीयान्
तृतीया (by/with/through)अनुवासनीयेनअनुवासनीयाभ्याम्अनुवासनीयैः
चतुर्थी (to/for)अनुवासनीयायअनुवासनीयाभ्याम्अनुवासनीयेभ्यः
पञ्चमी (from)अनुवासनीयात् / अनुवासनीयाद्अनुवासनीयाभ्याम्अनुवासनीयेभ्यः
षष्ठी (of/'s)अनुवासनीयस्यअनुवासनीययोःअनुवासनीयानाम्
सप्तमी (in/on/at/among)अनुवासनीयेअनुवासनीययोःअनुवासनीयेषु
सम्बोधनम् (O!)हे अनुवासनीय!हे अनुवासनीयौ!हे अनुवासनीयाः!