#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुवासनीय (Samskrit Shabdroop - अनुवासनीय)

अनुवासनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुवासनीयः

अनुवासनीयौ

अनुवासनीयाः

द्वितीया

अनुवासनीयम्

अनुवासनीयौ

अनुवासनीयान्

तृतीया

अनुवासनीयेन

अनुवासनीयाभ्याम्

अनुवासनीयैः

चतुर्थी

अनुवासनीयाय

अनुवासनीयाभ्याम्

अनुवासनीयेभ्यः

पञ्चमी

अनुवासनीयात् / अनुवासनीयाद्

अनुवासनीयाभ्याम्

अनुवासनीयेभ्यः

षष्ठी

अनुवासनीयस्य

अनुवासनीययोः

अनुवासनीयानाम्

सप्तमी

अनुवासनीये

अनुवासनीययोः

अनुवासनीयेषु

सम्बोधनम्

हे अनुवासनीय!

हे अनुवासनीयौ!

हे अनुवासनीयाः!