#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुस्वार (Samskrit Shabdroop - अनुस्वार)

अनुस्वार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुस्वारः

अनुस्वारौ

अनुस्वाराः

द्वितीया

अनुस्वारम्

अनुस्वारौ

अनुस्वारान्

तृतीया

अनुस्वारेण

अनुस्वाराभ्याम्

अनुस्वारैः

चतुर्थी

अनुस्वाराय

अनुस्वाराभ्याम्

अनुस्वारेभ्यः

पञ्चमी

अनुस्वारात् / अनुस्वाराद्

अनुस्वाराभ्याम्

अनुस्वारेभ्यः

षष्ठी

अनुस्वारस्य

अनुस्वारयोः

अनुस्वाराणाम्

सप्तमी

अनुस्वारे

अनुस्वारयोः

अनुस्वारेषु

सम्बोधनम्

हे अनुस्वार!

हे अनुस्वारौ!

हे अनुस्वाराः!