अद्य​ शनिवासरः।
🕡 ०६:४३:१०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुस्वार (Samskrit Shabdroop - अनुस्वार)

अनुस्वार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुस्वारःअनुस्वारौअनुस्वाराः
द्वितीया (to)अनुस्वारम्अनुस्वारौअनुस्वारान्
तृतीया (by/with/through)अनुस्वारेणअनुस्वाराभ्याम्अनुस्वारैः
चतुर्थी (to/for)अनुस्वारायअनुस्वाराभ्याम्अनुस्वारेभ्यः
पञ्चमी (from)अनुस्वारात् / अनुस्वाराद्अनुस्वाराभ्याम्अनुस्वारेभ्यः
षष्ठी (of/'s)अनुस्वारस्यअनुस्वारयोःअनुस्वाराणाम्
सप्तमी (in/on/at/among)अनुस्वारेअनुस्वारयोःअनुस्वारेषु
सम्बोधनम् (O!)हे अनुस्वार!हे अनुस्वारौ!हे अनुस्वाराः!