#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुरुध्यमान (Samskrit Shabdroop - अनुरुध्यमान)

अनुरुध्यमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुरुध्यमानः

अनुरुध्यमानौ

अनुरुध्यमानाः

द्वितीया

अनुरुध्यमानम्

अनुरुध्यमानौ

अनुरुध्यमानान्

तृतीया

अनुरुध्यमानेन

अनुरुध्यमानाभ्याम्

अनुरुध्यमानैः

चतुर्थी

अनुरुध्यमानाय

अनुरुध्यमानाभ्याम्

अनुरुध्यमानेभ्यः

पञ्चमी

अनुरुध्यमानात् / अनुरुध्यमानाद्

अनुरुध्यमानाभ्याम्

अनुरुध्यमानेभ्यः

षष्ठी

अनुरुध्यमानस्य

अनुरुध्यमानयोः

अनुरुध्यमानानाम्

सप्तमी

अनुरुध्यमाने

अनुरुध्यमानयोः

अनुरुध्यमानेषु

सम्बोधनम्

हे अनुरुध्यमान!

हे अनुरुध्यमानौ!

हे अनुरुध्यमानाः!