Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरुध्यमान (Samskrit Shabdroop - अनुरुध्यमान)

अनुरुध्यमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरुध्यमानःअनुरुध्यमानौअनुरुध्यमानाः
द्वितीया (to)अनुरुध्यमानम्अनुरुध्यमानौअनुरुध्यमानान्
तृतीया (by/with/through)अनुरुध्यमानेनअनुरुध्यमानाभ्याम्अनुरुध्यमानैः
चतुर्थी (to/for)अनुरुध्यमानायअनुरुध्यमानाभ्याम्अनुरुध्यमानेभ्यः
पञ्चमी (from)अनुरुध्यमानात् / अनुरुध्यमानाद्अनुरुध्यमानाभ्याम्अनुरुध्यमानेभ्यः
षष्ठी (of/'s)अनुरुध्यमानस्यअनुरुध्यमानयोःअनुरुध्यमानानाम्
सप्तमी (in/on/at/among)अनुरुध्यमानेअनुरुध्यमानयोःअनुरुध्यमानेषु
सम्बोधनम् (O!)हे अनुरुध्यमान!हे अनुरुध्यमानौ!हे अनुरुध्यमानाः!