संस्कृत शब्दरूप - अनुरुध (Samskrit Shabdroop - अनुरुध)
अनुरुध
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुरुधः | अनुरुधौ | अनुरुधाः |
द्वितीया (to) | अनुरुधम् | अनुरुधौ | अनुरुधान् |
तृतीया (by/with/through) | अनुरुधेन | अनुरुधाभ्याम् | अनुरुधैः |
चतुर्थी (to/for) | अनुरुधाय | अनुरुधाभ्याम् | अनुरुधेभ्यः |
पञ्चमी (from) | अनुरुधात् / अनुरुधाद् | अनुरुधाभ्याम् | अनुरुधेभ्यः |
षष्ठी (of/'s) | अनुरुधस्य | अनुरुधयोः | अनुरुधानाम् |
सप्तमी (in/on/at/among) | अनुरुधे | अनुरुधयोः | अनुरुधेषु |
सम्बोधनम् (O!) | हे अनुरुध! | हे अनुरुधौ! | हे अनुरुधाः! |