Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरुध (Samskrit Shabdroop - अनुरुध)

अनुरुध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरुधःअनुरुधौअनुरुधाः
द्वितीया (to)अनुरुधम्अनुरुधौअनुरुधान्
तृतीया (by/with/through)अनुरुधेनअनुरुधाभ्याम्अनुरुधैः
चतुर्थी (to/for)अनुरुधायअनुरुधाभ्याम्अनुरुधेभ्यः
पञ्चमी (from)अनुरुधात् / अनुरुधाद्अनुरुधाभ्याम्अनुरुधेभ्यः
षष्ठी (of/'s)अनुरुधस्यअनुरुधयोःअनुरुधानाम्
सप्तमी (in/on/at/among)अनुरुधेअनुरुधयोःअनुरुधेषु
सम्बोधनम् (O!)हे अनुरुध!हे अनुरुधौ!हे अनुरुधाः!