#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुरुध (Samskrit Shabdroop - अनुरुध)

अनुरुध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुरुधः

अनुरुधौ

अनुरुधाः

द्वितीया

अनुरुधम्

अनुरुधौ

अनुरुधान्

तृतीया

अनुरुधेन

अनुरुधाभ्याम्

अनुरुधैः

चतुर्थी

अनुरुधाय

अनुरुधाभ्याम्

अनुरुधेभ्यः

पञ्चमी

अनुरुधात् / अनुरुधाद्

अनुरुधाभ्याम्

अनुरुधेभ्यः

षष्ठी

अनुरुधस्य

अनुरुधयोः

अनुरुधानाम्

सप्तमी

अनुरुधे

अनुरुधयोः

अनुरुधेषु

सम्बोधनम्

हे अनुरुध!

हे अनुरुधौ!

हे अनुरुधाः!