संस्कृत शब्दरूप - अनुरोद्धव्य (Samskrit Shabdroop - अनुरोद्धव्य)
अनुरोद्धव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुरोद्धव्यः | अनुरोद्धव्यौ | अनुरोद्धव्याः |
द्वितीया (to) | अनुरोद्धव्यम् | अनुरोद्धव्यौ | अनुरोद्धव्यान् |
तृतीया (by/with/through) | अनुरोद्धव्येन | अनुरोद्धव्याभ्याम् | अनुरोद्धव्यैः |
चतुर्थी (to/for) | अनुरोद्धव्याय | अनुरोद्धव्याभ्याम् | अनुरोद्धव्येभ्यः |
पञ्चमी (from) | अनुरोद्धव्यात् / अनुरोद्धव्याद् | अनुरोद्धव्याभ्याम् | अनुरोद्धव्येभ्यः |
षष्ठी (of/'s) | अनुरोद्धव्यस्य | अनुरोद्धव्ययोः | अनुरोद्धव्यानाम् |
सप्तमी (in/on/at/among) | अनुरोद्धव्ये | अनुरोद्धव्ययोः | अनुरोद्धव्येषु |
सम्बोधनम् (O!) | हे अनुरोद्धव्य! | हे अनुरोद्धव्यौ! | हे अनुरोद्धव्याः! |