Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरोद्धव्य (Samskrit Shabdroop - अनुरोद्धव्य)

अनुरोद्धव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरोद्धव्यःअनुरोद्धव्यौअनुरोद्धव्याः
द्वितीया (to)अनुरोद्धव्यम्अनुरोद्धव्यौअनुरोद्धव्यान्
तृतीया (by/with/through)अनुरोद्धव्येनअनुरोद्धव्याभ्याम्अनुरोद्धव्यैः
चतुर्थी (to/for)अनुरोद्धव्यायअनुरोद्धव्याभ्याम्अनुरोद्धव्येभ्यः
पञ्चमी (from)अनुरोद्धव्यात् / अनुरोद्धव्याद्अनुरोद्धव्याभ्याम्अनुरोद्धव्येभ्यः
षष्ठी (of/'s)अनुरोद्धव्यस्यअनुरोद्धव्ययोःअनुरोद्धव्यानाम्
सप्तमी (in/on/at/among)अनुरोद्धव्येअनुरोद्धव्ययोःअनुरोद्धव्येषु
सम्बोधनम् (O!)हे अनुरोद्धव्य!हे अनुरोद्धव्यौ!हे अनुरोद्धव्याः!