#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुरोद्धव्य (Samskrit Shabdroop - अनुरोद्धव्य)

अनुरोद्धव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुरोद्धव्यः

अनुरोद्धव्यौ

अनुरोद्धव्याः

द्वितीया

अनुरोद्धव्यम्

अनुरोद्धव्यौ

अनुरोद्धव्यान्

तृतीया

अनुरोद्धव्येन

अनुरोद्धव्याभ्याम्

अनुरोद्धव्यैः

चतुर्थी

अनुरोद्धव्याय

अनुरोद्धव्याभ्याम्

अनुरोद्धव्येभ्यः

पञ्चमी

अनुरोद्धव्यात् / अनुरोद्धव्याद्

अनुरोद्धव्याभ्याम्

अनुरोद्धव्येभ्यः

षष्ठी

अनुरोद्धव्यस्य

अनुरोद्धव्ययोः

अनुरोद्धव्यानाम्

सप्तमी

अनुरोद्धव्ये

अनुरोद्धव्ययोः

अनुरोद्धव्येषु

सम्बोधनम्

हे अनुरोद्धव्य!

हे अनुरोद्धव्यौ!

हे अनुरोद्धव्याः!