#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुरुद्ध (Samskrit Shabdroop - अनुरुद्ध)

अनुरुद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुरुद्धः

अनुरुद्धौ

अनुरुद्धाः

द्वितीया

अनुरुद्धम्

अनुरुद्धौ

अनुरुद्धान्

तृतीया

अनुरुद्धेन

अनुरुद्धाभ्याम्

अनुरुद्धैः

चतुर्थी

अनुरुद्धाय

अनुरुद्धाभ्याम्

अनुरुद्धेभ्यः

पञ्चमी

अनुरुद्धात् / अनुरुद्धाद्

अनुरुद्धाभ्याम्

अनुरुद्धेभ्यः

षष्ठी

अनुरुद्धस्य

अनुरुद्धयोः

अनुरुद्धानाम्

सप्तमी

अनुरुद्धे

अनुरुद्धयोः

अनुरुद्धेषु

सम्बोधनम्

हे अनुरुद्ध!

हे अनुरुद्धौ!

हे अनुरुद्धाः!