Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरुद्ध (Samskrit Shabdroop - अनुरुद्ध)

अनुरुद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरुद्धःअनुरुद्धौअनुरुद्धाः
द्वितीया (to)अनुरुद्धम्अनुरुद्धौअनुरुद्धान्
तृतीया (by/with/through)अनुरुद्धेनअनुरुद्धाभ्याम्अनुरुद्धैः
चतुर्थी (to/for)अनुरुद्धायअनुरुद्धाभ्याम्अनुरुद्धेभ्यः
पञ्चमी (from)अनुरुद्धात् / अनुरुद्धाद्अनुरुद्धाभ्याम्अनुरुद्धेभ्यः
षष्ठी (of/'s)अनुरुद्धस्यअनुरुद्धयोःअनुरुद्धानाम्
सप्तमी (in/on/at/among)अनुरुद्धेअनुरुद्धयोःअनुरुद्धेषु
सम्बोधनम् (O!)हे अनुरुद्ध!हे अनुरुद्धौ!हे अनुरुद्धाः!