#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुराग (Samskrit Shabdroop - अनुराग)

अनुराग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुरागः

अनुरागौ

अनुरागाः

द्वितीया

अनुरागम्

अनुरागौ

अनुरागान्

तृतीया

अनुरागेण

अनुरागाभ्याम्

अनुरागैः

चतुर्थी

अनुरागाय

अनुरागाभ्याम्

अनुरागेभ्यः

पञ्चमी

अनुरागात् / अनुरागाद्

अनुरागाभ्याम्

अनुरागेभ्यः

षष्ठी

अनुरागस्य

अनुरागयोः

अनुरागाणाम्

सप्तमी

अनुरागे

अनुरागयोः

अनुरागेषु

सम्बोधनम्

हे अनुराग!

हे अनुरागौ!

हे अनुरागाः!