Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरोध्य (Samskrit Shabdroop - अनुरोध्य)

अनुरोध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरोध्यःअनुरोध्यौअनुरोध्याः
द्वितीया (to)अनुरोध्यम्अनुरोध्यौअनुरोध्यान्
तृतीया (by/with/through)अनुरोध्येनअनुरोध्याभ्याम्अनुरोध्यैः
चतुर्थी (to/for)अनुरोध्यायअनुरोध्याभ्याम्अनुरोध्येभ्यः
पञ्चमी (from)अनुरोध्यात् / अनुरोध्याद्अनुरोध्याभ्याम्अनुरोध्येभ्यः
षष्ठी (of/'s)अनुरोध्यस्यअनुरोध्ययोःअनुरोध्यानाम्
सप्तमी (in/on/at/among)अनुरोध्येअनुरोध्ययोःअनुरोध्येषु
सम्बोधनम् (O!)हे अनुरोध्य!हे अनुरोध्यौ!हे अनुरोध्याः!