Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरोधनीय (Samskrit Shabdroop - अनुरोधनीय)

अनुरोधनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरोधनीयःअनुरोधनीयौअनुरोधनीयाः
द्वितीया (to)अनुरोधनीयम्अनुरोधनीयौअनुरोधनीयान्
तृतीया (by/with/through)अनुरोधनीयेनअनुरोधनीयाभ्याम्अनुरोधनीयैः
चतुर्थी (to/for)अनुरोधनीयायअनुरोधनीयाभ्याम्अनुरोधनीयेभ्यः
पञ्चमी (from)अनुरोधनीयात् / अनुरोधनीयाद्अनुरोधनीयाभ्याम्अनुरोधनीयेभ्यः
षष्ठी (of/'s)अनुरोधनीयस्यअनुरोधनीययोःअनुरोधनीयानाम्
सप्तमी (in/on/at/among)अनुरोधनीयेअनुरोधनीययोःअनुरोधनीयेषु
सम्बोधनम् (O!)हे अनुरोधनीय!हे अनुरोधनीयौ!हे अनुरोधनीयाः!