Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरोधक (Samskrit Shabdroop - अनुरोधक)

अनुरोधक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरोधकःअनुरोधकौअनुरोधकाः
द्वितीया (to)अनुरोधकम्अनुरोधकौअनुरोधकान्
तृतीया (by/with/through)अनुरोधकेनअनुरोधकाभ्याम्अनुरोधकैः
चतुर्थी (to/for)अनुरोधकायअनुरोधकाभ्याम्अनुरोधकेभ्यः
पञ्चमी (from)अनुरोधकात् / अनुरोधकाद्अनुरोधकाभ्याम्अनुरोधकेभ्यः
षष्ठी (of/'s)अनुरोधकस्यअनुरोधकयोःअनुरोधकानाम्
सप्तमी (in/on/at/among)अनुरोधकेअनुरोधकयोःअनुरोधकेषु
सम्बोधनम् (O!)हे अनुरोधक!हे अनुरोधकौ!हे अनुरोधकाः!