पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अनुरोधक (Samskrit Shabdroop - अनुरोधक)

अनुरोधक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरोधकःअनुरोधकौअनुरोधकाः
द्वितीयाअनुरोधकम्अनुरोधकौअनुरोधकान्
तृतीयाअनुरोधकेनअनुरोधकाभ्याम्अनुरोधकैः
चतुर्थीअनुरोधकायअनुरोधकाभ्याम्अनुरोधकेभ्यः
पञ्चमीअनुरोधकात् / अनुरोधकाद्अनुरोधकाभ्याम्अनुरोधकेभ्यः
षष्ठीअनुरोधकस्यअनुरोधकयोःअनुरोधकानाम्
सप्तमीअनुरोधकेअनुरोधकयोःअनुरोधकेषु
सम्बोधनम्हे अनुरोधक!हे अनुरोधकौ!हे अनुरोधकाः!