अद्य​ मङ्गलवासरः।
🕦 ११:५०:४९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुरक्त (Samskrit Shabdroop - अनुरक्त)

अनुरक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुरक्तःअनुरक्तौअनुरक्ताः
द्वितीया (to)अनुरक्तम्अनुरक्तौअनुरक्तान्
तृतीया (by/with/through)अनुरक्तेनअनुरक्ताभ्याम्अनुरक्तैः
चतुर्थी (to/for)अनुरक्तायअनुरक्ताभ्याम्अनुरक्तेभ्यः
पञ्चमी (from)अनुरक्तात् / अनुरक्ताद्अनुरक्ताभ्याम्अनुरक्तेभ्यः
षष्ठी (of/'s)अनुरक्तस्यअनुरक्तयोःअनुरक्तानाम्
सप्तमी (in/on/at/among)अनुरक्तेअनुरक्तयोःअनुरक्तेषु
सम्बोधनम् (O!)हे अनुरक्त!हे अनुरक्तौ!हे अनुरक्ताः!