#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुरक्त (Samskrit Shabdroop - अनुरक्त)

अनुरक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुरक्तः

अनुरक्तौ

अनुरक्ताः

द्वितीया

अनुरक्तम्

अनुरक्तौ

अनुरक्तान्

तृतीया

अनुरक्तेन

अनुरक्ताभ्याम्

अनुरक्तैः

चतुर्थी

अनुरक्ताय

अनुरक्ताभ्याम्

अनुरक्तेभ्यः

पञ्चमी

अनुरक्तात् / अनुरक्ताद्

अनुरक्ताभ्याम्

अनुरक्तेभ्यः

षष्ठी

अनुरक्तस्य

अनुरक्तयोः

अनुरक्तानाम्

सप्तमी

अनुरक्ते

अनुरक्तयोः

अनुरक्तेषु

सम्बोधनम्

हे अनुरक्त!

हे अनुरक्तौ!

हे अनुरक्ताः!