पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अनुमत (Samskrit Shabdroop - अनुमत)

अनुमत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुमतःअनुमतौअनुमताः
द्वितीयाअनुमतम्अनुमतौअनुमतान्
तृतीयाअनुमतेनअनुमताभ्याम्अनुमतैः
चतुर्थीअनुमतायअनुमताभ्याम्अनुमतेभ्यः
पञ्चमीअनुमतात् / अनुमताद्अनुमताभ्याम्अनुमतेभ्यः
षष्ठीअनुमतस्यअनुमतयोःअनुमतानाम्
सप्तमीअनुमतेअनुमतयोःअनुमतेषु
सम्बोधनम्हे अनुमत!हे अनुमतौ!हे अनुमताः!