#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुमत (Samskrit Shabdroop - अनुमत)

अनुमत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुमतः

अनुमतौ

अनुमताः

द्वितीया

अनुमतम्

अनुमतौ

अनुमतान्

तृतीया

अनुमतेन

अनुमताभ्याम्

अनुमतैः

चतुर्थी

अनुमताय

अनुमताभ्याम्

अनुमतेभ्यः

पञ्चमी

अनुमतात् / अनुमताद्

अनुमताभ्याम्

अनुमतेभ्यः

षष्ठी

अनुमतस्य

अनुमतयोः

अनुमतानाम्

सप्तमी

अनुमते

अनुमतयोः

अनुमतेषु

सम्बोधनम्

हे अनुमत!

हे अनुमतौ!

हे अनुमताः!