अद्य​ सोमवासरः।
🕗 ०८:२५:०३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुमत (Samskrit Shabdroop - अनुमत)

अनुमत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुमतःअनुमतौअनुमताः
द्वितीया (to)अनुमतम्अनुमतौअनुमतान्
तृतीया (by/with/through)अनुमतेनअनुमताभ्याम्अनुमतैः
चतुर्थी (to/for)अनुमतायअनुमताभ्याम्अनुमतेभ्यः
पञ्चमी (from)अनुमतात् / अनुमताद्अनुमताभ्याम्अनुमतेभ्यः
षष्ठी (of/'s)अनुमतस्यअनुमतयोःअनुमतानाम्
सप्तमी (in/on/at/among)अनुमतेअनुमतयोःअनुमतेषु
सम्बोधनम् (O!)हे अनुमत!हे अनुमतौ!हे अनुमताः!