संस्कृत शब्दरूप - अनुप्रवेशनीय (Samskrit Shabdroop - अनुप्रवेशनीय)
अनुप्रवेशनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुप्रवेशनीयः | अनुप्रवेशनीयौ | अनुप्रवेशनीयाः |
द्वितीया (to) | अनुप्रवेशनीयम् | अनुप्रवेशनीयौ | अनुप्रवेशनीयान् |
तृतीया (by/with/through) | अनुप्रवेशनीयेन | अनुप्रवेशनीयाभ्याम् | अनुप्रवेशनीयैः |
चतुर्थी (to/for) | अनुप्रवेशनीयाय | अनुप्रवेशनीयाभ्याम् | अनुप्रवेशनीयेभ्यः |
पञ्चमी (from) | अनुप्रवेशनीयात् / अनुप्रवेशनीयाद् | अनुप्रवेशनीयाभ्याम् | अनुप्रवेशनीयेभ्यः |
षष्ठी (of/'s) | अनुप्रवेशनीयस्य | अनुप्रवेशनीययोः | अनुप्रवेशनीयानाम् |
सप्तमी (in/on/at/among) | अनुप्रवेशनीये | अनुप्रवेशनीययोः | अनुप्रवेशनीयेषु |
सम्बोधनम् (O!) | हे अनुप्रवेशनीय! | हे अनुप्रवेशनीयौ! | हे अनुप्रवेशनीयाः! |