अद्य​ शनिवासरः।
🕔 ०५:२६:११
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुप्रवेशनीय (Samskrit Shabdroop - अनुप्रवेशनीय)

अनुप्रवेशनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुप्रवेशनीयःअनुप्रवेशनीयौअनुप्रवेशनीयाः
द्वितीया (to)अनुप्रवेशनीयम्अनुप्रवेशनीयौअनुप्रवेशनीयान्
तृतीया (by/with/through)अनुप्रवेशनीयेनअनुप्रवेशनीयाभ्याम्अनुप्रवेशनीयैः
चतुर्थी (to/for)अनुप्रवेशनीयायअनुप्रवेशनीयाभ्याम्अनुप्रवेशनीयेभ्यः
पञ्चमी (from)अनुप्रवेशनीयात् / अनुप्रवेशनीयाद्अनुप्रवेशनीयाभ्याम्अनुप्रवेशनीयेभ्यः
षष्ठी (of/'s)अनुप्रवेशनीयस्यअनुप्रवेशनीययोःअनुप्रवेशनीयानाम्
सप्तमी (in/on/at/among)अनुप्रवेशनीयेअनुप्रवेशनीययोःअनुप्रवेशनीयेषु
सम्बोधनम् (O!)हे अनुप्रवेशनीय!हे अनुप्रवेशनीयौ!हे अनुप्रवेशनीयाः!