#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुबन्ध (Samskrit Shabdroop - अनुबन्ध)

अनुबन्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुबन्धः

अनुबन्धौ

अनुबन्धाः

द्वितीया

अनुबन्धम्

अनुबन्धौ

अनुबन्धान्

तृतीया

अनुबन्धेन

अनुबन्धाभ्याम्

अनुबन्धैः

चतुर्थी

अनुबन्धाय

अनुबन्धाभ्याम्

अनुबन्धेभ्यः

पञ्चमी

अनुबन्धात् / अनुबन्धाद्

अनुबन्धाभ्याम्

अनुबन्धेभ्यः

षष्ठी

अनुबन्धस्य

अनुबन्धयोः

अनुबन्धानाम्

सप्तमी

अनुबन्धे

अनुबन्धयोः

अनुबन्धेषु

सम्बोधनम्

हे अनुबन्ध!

हे अनुबन्धौ!

हे अनुबन्धाः!