पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अनुपद (Samskrit Shabdroop - अनुपद)

अनुपद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुपदःअनुपदौअनुपदाः
द्वितीयाअनुपदम्अनुपदौअनुपदान्
तृतीयाअनुपदेनअनुपदाभ्याम्अनुपदैः
चतुर्थीअनुपदायअनुपदाभ्याम्अनुपदेभ्यः
पञ्चमीअनुपदात् / अनुपदाद्अनुपदाभ्याम्अनुपदेभ्यः
षष्ठीअनुपदस्यअनुपदयोःअनुपदानाम्
सप्तमीअनुपदेअनुपदयोःअनुपदेषु
सम्बोधनम्हे अनुपद!हे अनुपदौ!हे अनुपदाः!