Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुपद (Samskrit Shabdroop - अनुपद)

अनुपद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुपदःअनुपदौअनुपदाः
द्वितीया (to)अनुपदम्अनुपदौअनुपदान्
तृतीया (by/with/through)अनुपदेनअनुपदाभ्याम्अनुपदैः
चतुर्थी (to/for)अनुपदायअनुपदाभ्याम्अनुपदेभ्यः
पञ्चमी (from)अनुपदात् / अनुपदाद्अनुपदाभ्याम्अनुपदेभ्यः
षष्ठी (of/'s)अनुपदस्यअनुपदयोःअनुपदानाम्
सप्तमी (in/on/at/among)अनुपदेअनुपदयोःअनुपदेषु
सम्बोधनम् (O!)हे अनुपद!हे अनुपदौ!हे अनुपदाः!