#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुद्धत (Samskrit Shabdroop - अनुद्धत)

अनुद्धत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुद्धतः

अनुद्धतौ

अनुद्धताः

द्वितीया

अनुद्धतम्

अनुद्धतौ

अनुद्धतान्

तृतीया

अनुद्धतेन

अनुद्धताभ्याम्

अनुद्धतैः

चतुर्थी

अनुद्धताय

अनुद्धताभ्याम्

अनुद्धतेभ्यः

पञ्चमी

अनुद्धतात् / अनुद्धताद्

अनुद्धताभ्याम्

अनुद्धतेभ्यः

षष्ठी

अनुद्धतस्य

अनुद्धतयोः

अनुद्धतानाम्

सप्तमी

अनुद्धते

अनुद्धतयोः

अनुद्धतेषु

सम्बोधनम्

हे अनुद्धत!

हे अनुद्धतौ!

हे अनुद्धताः!