Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुद्धत (Samskrit Shabdroop - अनुद्धत)

अनुद्धत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुद्धतःअनुद्धतौअनुद्धताः
द्वितीया (to)अनुद्धतम्अनुद्धतौअनुद्धतान्
तृतीया (by/with/through)अनुद्धतेनअनुद्धताभ्याम्अनुद्धतैः
चतुर्थी (to/for)अनुद्धतायअनुद्धताभ्याम्अनुद्धतेभ्यः
पञ्चमी (from)अनुद्धतात् / अनुद्धताद्अनुद्धताभ्याम्अनुद्धतेभ्यः
षष्ठी (of/'s)अनुद्धतस्यअनुद्धतयोःअनुद्धतानाम्
सप्तमी (in/on/at/among)अनुद्धतेअनुद्धतयोःअनुद्धतेषु
सम्बोधनम् (O!)हे अनुद्धत!हे अनुद्धतौ!हे अनुद्धताः!