Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुभव (Samskrit Shabdroop - अनुभव)

अनुभव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुभवःअनुभवौअनुभवाः
द्वितीया (to)अनुभवम्अनुभवौअनुभवान्
तृतीया (by/with/through)अनुभवेनअनुभवाभ्याम्अनुभवैः
चतुर्थी (to/for)अनुभवायअनुभवाभ्याम्अनुभवेभ्यः
पञ्चमी (from)अनुभवात् / अनुभवाद्अनुभवाभ्याम्अनुभवेभ्यः
षष्ठी (of/'s)अनुभवस्यअनुभवयोःअनुभवानाम्
सप्तमी (in/on/at/among)अनुभवेअनुभवयोःअनुभवेषु
सम्बोधनम् (O!)हे अनुभव!हे अनुभवौ!हे अनुभवाः!