#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुगुण (Samskrit Shabdroop - अनुगुण)

अनुगुण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुगुणः

अनुगुणौ

अनुगुणाः

द्वितीया

अनुगुणम्

अनुगुणौ

अनुगुणान्

तृतीया

अनुगुणेन

अनुगुणाभ्याम्

अनुगुणैः

चतुर्थी

अनुगुणाय

अनुगुणाभ्याम्

अनुगुणेभ्यः

पञ्चमी

अनुगुणात् / अनुगुणाद्

अनुगुणाभ्याम्

अनुगुणेभ्यः

षष्ठी

अनुगुणस्य

अनुगुणयोः

अनुगुणानाम्

सप्तमी

अनुगुणे

अनुगुणयोः

अनुगुणेषु

सम्बोधनम्

हे अनुगुण!

हे अनुगुणौ!

हे अनुगुणाः!