Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुगुण (Samskrit Shabdroop - अनुगुण)

अनुगुण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुगुणःअनुगुणौअनुगुणाः
द्वितीया (to)अनुगुणम्अनुगुणौअनुगुणान्
तृतीया (by/with/through)अनुगुणेनअनुगुणाभ्याम्अनुगुणैः
चतुर्थी (to/for)अनुगुणायअनुगुणाभ्याम्अनुगुणेभ्यः
पञ्चमी (from)अनुगुणात् / अनुगुणाद्अनुगुणाभ्याम्अनुगुणेभ्यः
षष्ठी (of/'s)अनुगुणस्यअनुगुणयोःअनुगुणानाम्
सप्तमी (in/on/at/among)अनुगुणेअनुगुणयोःअनुगुणेषु
सम्बोधनम् (O!)हे अनुगुण!हे अनुगुणौ!हे अनुगुणाः!