पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अनुगत (Samskrit Shabdroop - अनुगत)

अनुगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुगतःअनुगतौअनुगताः
द्वितीयाअनुगतम्अनुगतौअनुगतान्
तृतीयाअनुगतेनअनुगताभ्याम्अनुगतैः
चतुर्थीअनुगतायअनुगताभ्याम्अनुगतेभ्यः
पञ्चमीअनुगतात् / अनुगताद्अनुगताभ्याम्अनुगतेभ्यः
षष्ठीअनुगतस्यअनुगतयोःअनुगतानाम्
सप्तमीअनुगतेअनुगतयोःअनुगतेषु
सम्बोधनम्हे अनुगत!हे अनुगतौ!हे अनुगताः!