संस्कृत शब्दरूप - अनुगत (Samskrit Shabdroop - अनुगत)
अनुगत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनुगतः | अनुगतौ | अनुगताः |
द्वितीया (to) | अनुगतम् | अनुगतौ | अनुगतान् |
तृतीया (by/with/through) | अनुगतेन | अनुगताभ्याम् | अनुगतैः |
चतुर्थी (to/for) | अनुगताय | अनुगताभ्याम् | अनुगतेभ्यः |
पञ्चमी (from) | अनुगतात् / अनुगताद् | अनुगताभ्याम् | अनुगतेभ्यः |
षष्ठी (of/'s) | अनुगतस्य | अनुगतयोः | अनुगतानाम् |
सप्तमी (in/on/at/among) | अनुगते | अनुगतयोः | अनुगतेषु |
सम्बोधनम् (O!) | हे अनुगत! | हे अनुगतौ! | हे अनुगताः! |