Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुगत (Samskrit Shabdroop - अनुगत)

अनुगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुगतःअनुगतौअनुगताः
द्वितीया (to)अनुगतम्अनुगतौअनुगतान्
तृतीया (by/with/through)अनुगतेनअनुगताभ्याम्अनुगतैः
चतुर्थी (to/for)अनुगतायअनुगताभ्याम्अनुगतेभ्यः
पञ्चमी (from)अनुगतात् / अनुगताद्अनुगताभ्याम्अनुगतेभ्यः
षष्ठी (of/'s)अनुगतस्यअनुगतयोःअनुगतानाम्
सप्तमी (in/on/at/among)अनुगतेअनुगतयोःअनुगतेषु
सम्बोधनम् (O!)हे अनुगत!हे अनुगतौ!हे अनुगताः!