#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुगत (Samskrit Shabdroop - अनुगत)

अनुगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुगतः

अनुगतौ

अनुगताः

द्वितीया

अनुगतम्

अनुगतौ

अनुगतान्

तृतीया

अनुगतेन

अनुगताभ्याम्

अनुगतैः

चतुर्थी

अनुगताय

अनुगताभ्याम्

अनुगतेभ्यः

पञ्चमी

अनुगतात् / अनुगताद्

अनुगताभ्याम्

अनुगतेभ्यः

षष्ठी

अनुगतस्य

अनुगतयोः

अनुगतानाम्

सप्तमी

अनुगते

अनुगतयोः

अनुगतेषु

सम्बोधनम्

हे अनुगत!

हे अनुगतौ!

हे अनुगताः!