#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुग्रह (Samskrit Shabdroop - अनुग्रह)

अनुग्रह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुग्रहः

अनुग्रहौ

अनुग्रहाः

द्वितीया

अनुग्रहम्

अनुग्रहौ

अनुग्रहान्

तृतीया

अनुग्रहेण

अनुग्रहाभ्याम्

अनुग्रहैः

चतुर्थी

अनुग्रहाय

अनुग्रहाभ्याम्

अनुग्रहेभ्यः

पञ्चमी

अनुग्रहात् / अनुग्रहाद्

अनुग्रहाभ्याम्

अनुग्रहेभ्यः

षष्ठी

अनुग्रहस्य

अनुग्रहयोः

अनुग्रहाणाम्

सप्तमी

अनुग्रहे

अनुग्रहयोः

अनुग्रहेषु

सम्बोधनम्

हे अनुग्रह!

हे अनुग्रहौ!

हे अनुग्रहाः!