Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुग्रह (Samskrit Shabdroop - अनुग्रह)

अनुग्रह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुग्रहःअनुग्रहौअनुग्रहाः
द्वितीया (to)अनुग्रहम्अनुग्रहौअनुग्रहान्
तृतीया (by/with/through)अनुग्रहेणअनुग्रहाभ्याम्अनुग्रहैः
चतुर्थी (to/for)अनुग्रहायअनुग्रहाभ्याम्अनुग्रहेभ्यः
पञ्चमी (from)अनुग्रहात् / अनुग्रहाद्अनुग्रहाभ्याम्अनुग्रहेभ्यः
षष्ठी (of/'s)अनुग्रहस्यअनुग्रहयोःअनुग्रहाणाम्
सप्तमी (in/on/at/among)अनुग्रहेअनुग्रहयोःअनुग्रहेषु
सम्बोधनम् (O!)हे अनुग्रह!हे अनुग्रहौ!हे अनुग्रहाः!