#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुग्रहणीय (Samskrit Shabdroop - अनुग्रहणीय)

अनुग्रहणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुग्रहणीयः

अनुग्रहणीयौ

अनुग्रहणीयाः

द्वितीया

अनुग्रहणीयम्

अनुग्रहणीयौ

अनुग्रहणीयान्

तृतीया

अनुग्रहणीयेन

अनुग्रहणीयाभ्याम्

अनुग्रहणीयैः

चतुर्थी

अनुग्रहणीयाय

अनुग्रहणीयाभ्याम्

अनुग्रहणीयेभ्यः

पञ्चमी

अनुग्रहणीयात् / अनुग्रहणीयाद्

अनुग्रहणीयाभ्याम्

अनुग्रहणीयेभ्यः

षष्ठी

अनुग्रहणीयस्य

अनुग्रहणीययोः

अनुग्रहणीयानाम्

सप्तमी

अनुग्रहणीये

अनुग्रहणीययोः

अनुग्रहणीयेषु

सम्बोधनम्

हे अनुग्रहणीय!

हे अनुग्रहणीयौ!

हे अनुग्रहणीयाः!