Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुचारक (Samskrit Shabdroop - अनुचारक)

अनुचारक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुचारकःअनुचारकौअनुचारकाः
द्वितीया (to)अनुचारकम्अनुचारकौअनुचारकान्
तृतीया (by/with/through)अनुचारकेणअनुचारकाभ्याम्अनुचारकैः
चतुर्थी (to/for)अनुचारकायअनुचारकाभ्याम्अनुचारकेभ्यः
पञ्चमी (from)अनुचारकात् / अनुचारकाद्अनुचारकाभ्याम्अनुचारकेभ्यः
षष्ठी (of/'s)अनुचारकस्यअनुचारकयोःअनुचारकाणाम्
सप्तमी (in/on/at/among)अनुचारकेअनुचारकयोःअनुचारकेषु
सम्बोधनम् (O!)हे अनुचारक!हे अनुचारकौ!हे अनुचारकाः!