Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुकूल (Samskrit Shabdroop - अनुकूल)

अनुकूल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुकूलःअनुकूलौअनुकूलाः
द्वितीया (to)अनुकूलम्अनुकूलौअनुकूलान्
तृतीया (by/with/through)अनुकूलेनअनुकूलाभ्याम्अनुकूलैः
चतुर्थी (to/for)अनुकूलायअनुकूलाभ्याम्अनुकूलेभ्यः
पञ्चमी (from)अनुकूलात् / अनुकूलाद्अनुकूलाभ्याम्अनुकूलेभ्यः
षष्ठी (of/'s)अनुकूलस्यअनुकूलयोःअनुकूलानाम्
सप्तमी (in/on/at/among)अनुकूलेअनुकूलयोःअनुकूलेषु
सम्बोधनम् (O!)हे अनुकूल!हे अनुकूलौ!हे अनुकूलाः!