#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनुकूल (Samskrit Shabdroop - अनुकूल)

अनुकूल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुकूलः

अनुकूलौ

अनुकूलाः

द्वितीया

अनुकूलम्

अनुकूलौ

अनुकूलान्

तृतीया

अनुकूलेन

अनुकूलाभ्याम्

अनुकूलैः

चतुर्थी

अनुकूलाय

अनुकूलाभ्याम्

अनुकूलेभ्यः

पञ्चमी

अनुकूलात् / अनुकूलाद्

अनुकूलाभ्याम्

अनुकूलेभ्यः

षष्ठी

अनुकूलस्य

अनुकूलयोः

अनुकूलानाम्

सप्तमी

अनुकूले

अनुकूलयोः

अनुकूलेषु

सम्बोधनम्

हे अनुकूल!

हे अनुकूलौ!

हे अनुकूलाः!