Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुच्छेद (Samskrit Shabdroop - अनुच्छेद)

अनुच्छेद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुच्छेदःअनुच्छेदौअनुच्छेदाः
द्वितीया (to)अनुच्छेदम्अनुच्छेदौअनुच्छेदान्
तृतीया (by/with/through)अनुच्छेदेनअनुच्छेदाभ्याम्अनुच्छेदैः
चतुर्थी (to/for)अनुच्छेदायअनुच्छेदाभ्याम्अनुच्छेदेभ्यः
पञ्चमी (from)अनुच्छेदात् / अनुच्छेदाद्अनुच्छेदाभ्याम्अनुच्छेदेभ्यः
षष्ठी (of/'s)अनुच्छेदस्यअनुच्छेदयोःअनुच्छेदानाम्
सप्तमी (in/on/at/among)अनुच्छेदेअनुच्छेदयोःअनुच्छेदेषु
सम्बोधनम् (O!)हे अनुच्छेद!हे अनुच्छेदौ!हे अनुच्छेदाः!