Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुजावर (Samskrit Shabdroop - अनुजावर)

अनुजावर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुजावरःअनुजावरौअनुजावराः
द्वितीया (to)अनुजावरम्अनुजावरौअनुजावरान्
तृतीया (by/with/through)अनुजावरेणअनुजावराभ्याम्अनुजावरैः
चतुर्थी (to/for)अनुजावरायअनुजावराभ्याम्अनुजावरेभ्यः
पञ्चमी (from)अनुजावरात् / अनुजावराद्अनुजावराभ्याम्अनुजावरेभ्यः
षष्ठी (of/'s)अनुजावरस्यअनुजावरयोःअनुजावराणाम्
सप्तमी (in/on/at/among)अनुजावरेअनुजावरयोःअनुजावरेषु
सम्बोधनम् (O!)हे अनुजावर!हे अनुजावरौ!हे अनुजावराः!